Skip to main content

ŚB 1.14.25

Devanagari

युधिष्ठिर उवाच
कच्चिदानर्तपुर्यां न: स्वजना: सुखमासते ।
मधुभोजदशार्हार्हसात्वतान्धकवृष्णय: ॥ २५ ॥

Text

yudhiṣṭhira uvāca
kaccid ānarta-puryāṁ naḥ
sva-janāḥ sukham āsate
madhu-bhoja-daśārhārha-
sātvatāndhaka-vṛṣṇayaḥ

Synonyms

yudhiṣṭhiraḥ uvāca — Yudhiṣṭhira said; kaccit — whether; ānarta-puryām — of Dvārakā; naḥ — our; sva-janāḥ — relatives; sukham — happily; āsate — are passing their days; madhu — Madhu; bhoja — Bhoja; daśārha — Daśārha; arha — Arha; sātvata — Sātvata; andhaka — Andhaka; vṛṣṇayaḥ — of the family of Vṛṣṇi.

Translation

Mahārāja Yudhiṣṭhira said: My dear brother, please tell me whether our friends and relatives, such as Madhu, Bhoja, Daśārha, Ārha, Sātvata, Andhaka and the members of the Yadu family are all passing their days in happiness.