Skip to main content

CC Madhya 9.319

Bengali

রামানন্দ রায় শুনি প্রভুর আগমন ।
আনন্দে আসিয়া কৈল প্রভুসহ মিলন ॥ ৩১৯ ॥

Text

rāmānanda rāya śuni’ prabhura āgamana
ānande āsiyā kaila prabhu-saha milana

Synonyms

rāmānanda rāya — Rāmānanda Rāya; śuni’ — hearing; prabhura — of Lord Caitanya Mahāprabhu; āgamana — return; ānande — in great happiness; āsiyā — coming; kaila — did; prabhu-saha — with Lord Caitanya Mahāprabhu; milana — meeting.

Translation

When Rāmānanda Rāya heard of Śrī Caitanya Mahāprabhu’s arrival, he was very pleased, and he immediately went to see Him.