Skip to main content

CC Madhya 9.303

Bengali

দিন চারি তথা প্রভুকে রাখিল ব্রাহ্মণ ।
ভীমানদী স্নান করি’ করেন বিঠ্ঠল দর্শন ॥ ৩০৩ ॥

Text

dina cāri tathā prabhuke rākhila brāhmaṇa
bhīmā-nadī snāna kari’ karena viṭhṭhala darśana

Synonyms

dina — days; cāri — four; tathā — there; prabhuke — Lord Caitanya Mahāprabhu; rākhila — kept; brāhmaṇa — the brāhmaṇa; bhīmā-nadī — in the river Bhīmā; snāna kari’ — bathing; karena — does; viṭhṭhala darśana — visit the temple of Viṭhṭhala.

Translation

After Śrī Raṅga Purī departed for Dvārakā, Śrī Caitanya Mahāprabhu remained with the brāhmaṇa at Pāṇḍarapura for four more days. He took His bath in the Bhīmā River and visited the temple of Viṭhṭhala.