Skip to main content

CC Madhya 9.250

Bengali

তত্ত্ববাদিগণ প্ৰভুকে ‘মায়াবাদী’ জ্ঞানে ।
প্রথম দর্শনে প্রভুকে না কৈল সম্ভাষণে ॥ ২৫০ ॥

Text

tattvavādi-gaṇa prabhuke ‘māyāvādī’ jñāne
prathama darśane prabhuke nā kaila sambhāṣaṇe

Synonyms

tattvavādi-gaṇa — the Tattvavādīs; prabhuke — Śrī Caitanya Mahāprabhu; māyāvādī jñāne — considering as a Māyāvādī sannyāsī; prathama darśane — in the first meeting; prabhuke — Śrī Caitanya Mahāprabhu; — did not; kaila — do; sambhāṣaṇe — addressing.

Translation

When the Tattvavādī Vaiṣṇavas first saw Śrī Caitanya Mahāprabhu, they considered Him a Māyāvādī sannyāsī. Therefore they did not talk to Him.