Skip to main content

CC Madhya 9.151

Bengali

এত কহি’ প্রভু তাঁর গর্ব চূর্ণ করিয়া ।
তাঁরে সুখ দিতে কহে সিদ্ধান্ত ফিরাইয়া ॥ ১৫১ ॥

Text

eta kahi’ prabhu tāṅra garva cūrṇa kariyā
tāṅre sukha dite kahe siddhānta phirāiyā

Synonyms

eta kahi’ — saying this; prabhu — Lord Śrī Caitanya Mahāprabhu; tāṅra — his (of Veṅkaṭa Bhaṭṭa); garva — pride; cūrṇa kariyā — smashing into pieces; tāṅre — unto him; sukha dite — to give happiness; kahe — says; siddhānta phirāiyā — turning the whole conversation.

Translation

In this way Lord Śrī Caitanya Mahāprabhu deflated the pride of Veṅkaṭa Bhaṭṭa, but just to make him happy again, He spoke as follows.