Skip to main content

CC Madhya 9.138

Bengali

পূর্বে ভট্টের মনে এক ছিল অভিমান ।
‘শ্রীনারায়ণ’ হয়েন স্বয়ং-ভগবান্ ॥ ১৩৮ ॥

Text

pūrve bhaṭṭera mane eka chila abhimāna
‘śrī-nārāyaṇa’ hayena svayaṁ-bhagavān

Synonyms

pūrve — before this; bhaṭṭera — of Veṅkaṭa Bhaṭṭa; mane — in the mind; eka — one; chila — there was; abhimāna — an impression; śrī-nārāyaṇa — the form of the Lord as Nārāyaṇa; hayena — is; svayam — personally; bhagavān — the Supreme Personality of Godhead.

Translation

Before this explanation was given by Śrī Caitanya Mahāprabhu, Veṅkaṭa Bhaṭṭa thought that Śrī Nārāyaṇa was the Supreme Personality of Godhead.