Skip to main content

CC Madhya 9.115

Bengali

ভট্ট কহে, কৃষ্ণ-নারায়ণ — একই স্বরূপ ।
কৃষ্ণেতে অধিক লীলা-বৈদগ্ধ্যাদিরূপ ॥ ১১৫ ॥

Text

bhaṭṭa kahe, kṛṣṇa-nārāyaṇa — eka-i svarūpa
kṛṣṇete adhika līlā-vaidagdhyādi-rūpa

Synonyms

bhaṭṭa kahe — Veṅkaṭa Bhaṭṭa said; kṛṣṇa-nārāyaṇa — Kṛṣṇa and Nārāyaṇa; eka-i svarūpa — one and the same; kṛṣṇete — in Lord Kṛṣṇa; adhika — more; līlā — pastimes; vaidagdhya-ādi-rūpa — sportive nature.

Translation

Veṅkaṭa Bhaṭṭa then said, “Lord Kṛṣṇa and Lord Nārāyaṇa are one and the same, but the pastimes of Kṛṣṇa are more relishable due to their sportive nature.