Skip to main content

CC Madhya 8.212

Bengali

যদ্যপি সখীর কৃষ্ণ-সঙ্গমে নাহি মন ।
তথাপি রাধিকা যত্নে করান সঙ্গম ॥ ২১২ ॥

Text

yadyapi sakhīra kṛṣṇa-saṅgame nāhi mana
tathāpi rādhikā yatne karāna saṅgama

Synonyms

yadyapi — although; sakhīra — of the gopīs; kṛṣṇa-saṅgame — directly enjoying with Kṛṣṇa; nāhi — not; mana — the mind; tathāpi — still; rādhikā — Śrīmatī Rādhārāṇī; yatne — with great endeavor; karāna — causes; saṅgama — association with Kṛṣṇa.

Translation

“Although the gopīs, Śrīmatī Rādhārāṇī’s friends, do not desire to enjoy themselves directly with Kṛṣṇa, Śrīmatī Rādhārāṇī makes a great endeavor to induce Kṛṣṇa to enjoy Himself with the gopīs.