Skip to main content

CC Madhya 8.17

Bengali

তথাপি ধৈর্য ধরি’ প্রভু রহিলা বসিয়া ।
রামানন্দ আইলা অপূর্ব সন্ন্যাসী দেখিয়া ॥ ১৭ ॥

Text

tathāpi dhairya dhari’ prabhu rahilā vasiyā
rāmānanda āilā apūrva sannyāsī dekhiyā

Synonyms

tathāpi — still; dhariya dhari’ — keeping patient; prabhu — Lord Śrī Caitanya Mahāprabhu; rahilā — remained; vasiyā — sitting; rāmānanda — Śrīla Rāmānanda Rāya; āilā — arrived; apūrva — wonderful; sannyāsī — renunciant; dekhiyā — seeing.

Translation

Although Śrī Caitanya Mahāprabhu was running after him mentally, He patiently remained sitting. Rāmānanda Rāya, seeing the wonderful sannyāsī, then came to see Him.