Skip to main content

CC Madhya 7.149

Bengali

এতেক কহিয়া প্রভু কৈল অন্তর্ধানে ।
দুই বিপ্র গলাগলি কান্দে প্রভুর গুণে ॥ ১৪৯ ॥

Text

eteka kahiyā prabhu kaila antardhāne
dui vipra galāgali kānde prabhura guṇe

Synonyms

eteka — so much; kahiyā — speaking; prabhu — Lord Śrī Caitanya Mahāprabhu; kaila — made; antardhāne — disappearance; dui vipra — the two brāhmaṇas, Kūrma and Vāsudeva; galāgali — embracing one another; kānde — cry; prabhura guṇe — due to the mercy of Śrī Caitanya Mahāprabhu.

Translation

After instructing the brāhmaṇa Vāsudeva in that way, Śrī Caitanya Mahāprabhu disappeared from that place. Then the two brāhmaṇas, Kūrma and Vāsudeva, embraced each other and began to cry, remembering the transcendental qualities of Śrī Caitanya Mahāprabhu.