Skip to main content

CC Madhya 6.209

Bengali

দেখি’ গোপীনাথাচার্য হরষিত-মন ।
ভট্টাচার্যের নৃত্য দেখি’ হাসে প্রভুর গণ ॥ ২০৯ ॥

Text

dekhi’ gopīnāthācārya haraṣita-mana
bhaṭṭācāryera nṛtya dekhi’ hāse prabhura gaṇa

Synonyms

dekhi’ — seeing this; gopīnātha-ācārya — Gopīnātha Ācārya; haraṣita-mana — a pleased mind; bhaṭṭācāyera — of Sārvabhauma Bhaṭṭācārya; nṛtya — dancing; dekhi’ — seeing; hāse — laughs; prabhura gaṇa — the associates of Lord Caitanya Mahāprabhu.

Translation

While Sārvabhauma Bhaṭṭācārya was in this ecstasy, Gopīnātha Ācārya was very pleased. The associates of Śrī Caitanya Mahāprabhu all laughed to see the Bhaṭṭācārya dance so.