Skip to main content

CC Madhya 4.170

Bengali

শ্রীমুখে মাধব-পুরীর অমৃত-চরিত ।
ভক্তগণে শুনাঞা প্রভু করে আস্বাদিত ॥ ১৭০ ॥

Text

śrī-mukhe mādhava-purīra amṛta-carita
bhakta-gaṇe śunāñā prabhu kare āsvādita

Synonyms

śrī-mukhe — from the mouth of Śrī Caitanya Mahāprabhu; mādhava-purīra — of Mādhavendra Purī; amṛta-carita — nectarean characteristics; bhakta-gaṇe — the devotees; śunāñā — making hear; prabhu — the Lord; kare — does; āsvādita — relished.

Translation

Thus Śrī Caitanya Mahāprabhu personally praised the nectarean characteristics of Mādhavendra Purī, and while He related all this to the devotees, He personally relished it.