Skip to main content

CC Madhya 3.92

Bengali

নানা যত্ন-দৈন্যে প্রভুরে করাইল ভোজন ।
আচার্যের ইচ্ছা প্রভু করিল পূরণ ॥ ৯২ ॥

Text

nānā yatna-dainye prabhure karāila bhojana
ācāryera icchā prabhu karila pūraṇa

Synonyms

nānā yatna-dainye — in this way, by various efforts and by humility; prabhure — Lord Caitanya Mahāprabhu; karāila — caused; bhojana — eating; ācāryera icchā — the wish of Advaita Ācārya; prabhu — Lord Caitanya Mahāprabhu; karila — did; pūraṇa — fulfillment.

Translation

In this way, by submitting various humble requests, Advaita Ācārya made Śrī Caitanya Mahāprabhu and Lord Nityānanda eat. Thus Caitanya Mahāprabhu fulfilled all the desires of Advaita Ācārya.