Skip to main content

CC Madhya 3.171

Bengali

যাবৎ আচার্যগৃহে নিমাঞির অবস্থান ।
মুঞি ভিক্ষা দিমু, সবাকারে মাগোঁ দান ॥ ১৭১ ॥

Text

yāvat ācārya-gṛhe nimāñira avasthāna
muñi bhikṣā dimu, sabākāre māgoṅ dāna

Synonyms

yāvat — as long as; ācārya-gṛhe — in the house of Advaita Ācārya; nimāñira — of Śrī Caitanya Mahāprabhu; avasthāna — the stay; muñi — I; bhikṣā dimu — shall supply the food; sabākāre — everyone; māgoṅ — I beg; dāna — this charity.

Translation

Mother Śacī appealed to all the devotees to give her this charity: As long as Śrī Caitanya Mahāprabhu remained at the house of Advaita Ācārya, only she would supply Him food.