Skip to main content

CC Madhya 25.4

Bengali

‘পরমানন্দ কীর্তনীয়া’ — শেখরের সঙ্গী ।
প্রভুরে কীর্তন শুনায়, অতি বড় রঙ্গী ॥ ৪ ॥

Text

‘paramānanda kīrtanīyā’ — śekharera saṅgī
prabhure kīrtana śunāya, ati baḍa raṅgī

Synonyms

paramānanda kīrtanīyā — Paramānanda Kīrtanīyā; śekharera saṅgī — a friend of Candraśekhara’s; prabhure — unto Śrī Caitanya Mahāprabhu; kīrtana śunāya — sings and chants; ati baḍa raṅgī — very humorous.

Translation

For as long as Śrī Caitanya Mahāprabhu was in Vārāṇasī, Paramānanda Kīrtanīyā, who was a friend of Candraśekhara’s, chanted the Hare Kṛṣṇa mahā-mantra and other songs to Śrī Caitanya Mahāprabhu in a very humorous way.