Skip to main content

CC Madhya 25.218

Bengali

শেখরের ঘরে বাসা, মিশ্র-ঘরে ভিক্ষা ।
মিশ্রমুখে শুনে — সনাতনে প্রভুর ‘শিক্ষা’ ॥ ২১৮ ॥

Text

śekharera ghare vāsā, miśra-ghare bhikṣā
miśra-mukhe śune sanātane prabhura ‘śikṣā’

Synonyms

śekharera ghare vāsā — residence in the house of Candraśekhara; miśra-ghare bhikṣāprasādam at the house of Tapana Miśra; miśra-mukhe — from the mouth of Tapana Miśra; śune — hears; sanātane — unto Sanātana; prabhura śikṣā — instructions of Śrī Caitanya Mahāprabhu.

Translation

While Rūpa Gosvāmī was staying at Vārāṇasī, he resided at the house of Candraśekhara and took prasādam at the house of Tapana Miśra. In this way he heard of Śrī Caitanya Mahāprabhu’s instructions to Sanātana Gosvāmī in Vārāṇasī.