Skip to main content

CC Madhya 25.13

Bengali

ভক্ত-দুঃখ দেখি’ প্রভু মনেতে চিন্তিল ।
সন্ন্যাসীর মন ফিরাইতে মন হইল ॥ ১৩ ॥

Text

bhakta-duḥkha dekhi’ prabhu manete cintila
sannyāsīra mana phirāite mana ha-ila

Synonyms

bhakta-duḥkha dekhi’ — seeing the unhappiness of the devotees; prabhu — Śrī Caitanya Mahāprabhu; manete cintila — considered within His mind; sannyāsīra mana — the minds of the Māyāvādī sannyāsīs; phirāite — to turn; mana ha-ila — Śrī Caitanya Mahāprabhu decided.

Translation

They submitted their request, and Śrī Caitanya Mahāprabhu, seeing His devotees’ unhappiness, decided to turn the minds of the Māyāvādī sannyāsīs.