Skip to main content

CC Madhya 20.75

Bengali

ভিক্ষা করি’ মহাপ্রভু বিশ্রাম করিল ।
মিশ্র প্রভুর শেষপাত্র সনাতনে দিল ॥ ৭৫ ॥

Text

bhikṣā kari’ mahāprabhu viśrāma karila
miśra prabhura śeṣa-pātra sanātane dila

Synonyms

bhikṣā kari’ — after taking His lunch; mahāprabhu — Śrī Caitanya Mahāprabhu; viśrāma karila — took rest; miśra — Tapana Miśra; prabhura — of Śrī Caitanya Mahāprabhu; śeṣa-pātra — the plate of remnants; sanātane dila — delivered to Sanātana.

Translation

After eating, Śrī Caitanya Mahāprabhu took rest for a while. Tapana Miśra then gave Sanātana Gosvāmī the remnants of food left by Caitanya Mahāprabhu.