Skip to main content

CC Madhya 20.72

Bengali

মধ্যাহ্ন করিয়া প্রভু গেলা ভিক্ষা করিবারে ।
সনাতনে লঞা গেলা তপনমিশ্রের ঘরে ॥ ৭২ ॥

Text

madhyāhna kariyā prabhu gelā bhikṣā karibāre
sanātane lañā gelā tapana-miśrera ghare

Synonyms

madhyāhna kariyā — finishing bathing at noon; prabhu — Śrī Caitanya Mahāprabhu; gelā — went; bhikṣā karibāre — to accept lunch; sanātane — Sanātana Gosvāmī; lañā — taking; gelā — went; tapana-miśrera ghare — to the house of Tapana Miśra.

Translation

After bathing at noon, Śrī Caitanya Mahāprabhu went to the house of Tapana Miśra for lunch. He took Sanātana Gosvāmī with Him.