Skip to main content

CC Madhya 20.216

Bengali

প্ৰয়াগে মাধব, মন্দারে শ্রীমধুসূদন ।
আনন্দারণ্যে বাসুদেব, পদ্মনাভ জনার্দন ॥ ২১৬ ॥

Text

prayāge mādhava, mandāre śrī-madhusūdana
ānandāraṇye vāsudeva, padmanābha janārdana

Synonyms

prayāge — at Prayāga; mādhava — Bindu Mādhava; mandāre — at Mandāra-parvata; śrī-madhusūdana — Śrī Madhusūdana; ānanda-araṇye — at the place known as Ānandāraṇya; vāsudeva — Lord Vāsudeva; padmanābha — Lord Padmanābha; janārdana — Lord Janārdana.

Translation

“At Prayāga, the Lord is situated as Bindu Mādhava, and at Mandāra-parvata, the Lord is known as Madhusūdana. Vāsudeva, Padmanābha and Janārdana reside at Ānandāraṇya.