Skip to main content

CC Madhya 19.58

Bengali

মধ্যাহ্ন করিতে বিপ্র প্রভুরে কহিলা ।
রূপ-গোসাঞি সে-দিবস তথাঞি রহিলা ॥ ৫৮ ॥

Text

madhyāhna karite vipra prabhure kahilā
rūpa-gosāñi se-divasa tathāñi rahilā

Synonyms

madhyāhna karite — to accept lunch; vipra — the brāhmaṇa of Deccan; prabhure — Śrī Caitanya Mahāprabhu; kahilā — requested; rūpa-gosāñi — Rūpa Gosvāmī; se-divasa — that day; tathāñi — there; rahilā — remained.

Translation

The brāhmaṇa then requested Śrī Caitanya Mahāprabhu to accept His lunch. Rūpa Gosvāmī also remained there that day.