Skip to main content

CC Madhya 19.30

Bengali

তবে তাঁরে বান্ধি’ রাখি’ করিলা গমন ।
এথা নীলাচল হৈতে প্রভু চলিলা বৃন্দাবন ॥ ৩০ ॥

Text

tabe tāṅre bāndhi’ rākhi’ karilā gamana
ethā nīlācala haite prabhu calilā vṛndāvana

Synonyms

tabe — thereafter; tāṅre — him; bāndhi’ — arresting; rākhi’ — keeping; karilā gamana — he went away; ethā — at this time; nīlācala haite — from Jagannātha Purī; prabhu — Śrī Caitanya Mahāprabhu; calilā vṛndāvana — departed for Vṛndāvana.

Translation

The Nawab again arrested Sanātana Gosvāmī and kept him in prison. At this time, Śrī Caitanya Mahāprabhu departed for Vṛndāvana from Jagannātha Purī.