Skip to main content

CC Madhya 19.101

Bengali

প্রভু কহে, — উপাধ্যায়, শ্রেষ্ঠ মান’ কায় ?
‘শ্যামমেব পরং রূপং’ — কহে উপাধ্যায় ॥ ১০১ ॥

Text

prabhu kahe, — upādhyāya, śreṣṭha māna’ kāya?
‘śyāmam eva paraṁ rūpaṁ’ — kahe upādhyāya

Synonyms

prabhu kahe — Śrī Caitanya Mahāprabhu inquired; upādhyāya — My dear Upādhyāya; śreṣṭha — the supermost; māna’ — you consider; kāya — what; śyāmam — Śyāmasundara, Kṛṣṇa; eva — certainly; param rūpam — the supreme form; kahe — replied; upādhyāya — Raghupati Upādhyāya.

Translation

Śrī Caitanya Mahāprabhu asked Raghupati Upādhyāya, “According to your decision, who is the foremost being?”

Purport

Raghupati Upādhyāya replied, “Lord Śyāmasundara is the supreme form.”