Skip to main content

CC Madhya 18.90

Bengali

প্রাতে প্ৰভু-সঙ্গে আইলা জলপাত্র লঞা ।
প্ৰভু-সঙ্গে রহে গৃহ-স্ত্রী-পুত্র ছাড়িয়া ॥ ৯০ ॥

Text

prāte prabhu-saṅge āilā jala-pātra lañā
prabhu-saṅge rahe gṛha-strī-putra chāḍiyā

Synonyms

prāte — in the morning; prabhu-saṅge — with Śrī Caitanya Mahāprabhu; āilā — came; jala-pātra lañā — carrying a waterpot; prabhu-saṅge rahe — remains with Śrī Caitanya Mahāprabhu; gṛha — home; strī — wife; putra — children; chāḍiyā — leaving aside.

Translation

The next morning, Kṛṣṇadāsa went with Śrī Caitanya Mahāprabhu to Vṛndāvana and carried His waterpot. Kṛṣṇadāsa thus left his wife, home and children in order to remain with Śrī Caitanya Mahāprabhu.