Skip to main content

CC Madhya 18.211

Bengali

পাঠান-বৈষ্ণব’ বলি, হৈল তাঁর খ্যাতি ।
সর্বত্র গাহিয়া বুলে মহাপ্রভুর কীর্তি ॥ ২১১ ॥

Text

pāṭhāna-vaiṣṇava bali’ haila tāṅra khyāti
sarvatra gāhiyā bule mahāprabhura kīrti

Synonyms

pāṭhāna-vaiṣṇava bali’ — known as Pāṭhāna Vaiṣṇavas; haila — became; tāṅra — their; khyāti — reputation; sarvatra — everywhere; gāhiyā bule — travel while chanting; mahāprabhura — of Śrī Caitanya Mahāprabhu; kīrti — glorious activities.

Translation

Later these very Pāṭhānas became celebrated as the Pāṭhāna Vaiṣṇavas. They toured all over the country and chanted the glorious activities of Śrī Caitanya Mahāprabhu.