Skip to main content

CC Madhya 17.191

Bengali

স্বয়ম্ভু, বিশ্রাম, দীর্ঘবিষ্ণু, ভূতেশ্বর ।
মহাবিদ্যা, গোকর্ণাদি দেখিলা বিস্তর ॥ ১৯১ ॥

Text

svayambhu, viśrāma, dīrgha-viṣṇu, bhūteśvara
mahāvidyā, gokarṇādi dekhilā vistara

Synonyms

svayambhu — Svayambhu; viśrāma — Viśrāma; dīrgha-viṣṇu — Dīrgha Viṣṇu; bhūteśvara — Bhūteśvara; mahāvidyā — Mahāvidyā; gokarṇa — Gokarṇa; ādi — and so on; dekhilā — saw; vistara — many.

Translation

Śrī Caitanya Mahāprabhu visited all the holy places on the banks of the Yamunā, including Svayambhu, Viśrāma-ghāṭa, Dīrgha Viṣṇu, Bhūteśvara, Mahāvidyā and Gokarṇa.