Skip to main content

CC Madhya 17.176

Bengali

ভিক্ষা লাগি’ ভট্টাচার্যে করাইলা রন্ধন ।
তবে মহাপ্রভু হাসি’ বলিলা বচন ॥ ১৭৬ ॥

Text

bhikṣā lāgi’ bhaṭṭācārye karāilā randhana
tabe mahāprabhu hāsi’ balilā vacana

Synonyms

bhikṣā lāgi’ — for lunch; bhaṭṭācārye — Balabhadra Bhaṭṭācārya; karāilā randhana — made to cook; tabe — at that time; mahāprabhu — Śrī Caitanya Mahāprabhu; hāsi’ — smiling; balilā vacana — said these words.

Translation

He asked Balabhadra Bhaṭṭācārya to cook Śrī Caitanya Mahāprabhu’s lunch. At that time the Lord, smiling, spoke as follows.