Skip to main content

CC Madhya 17.158

Bengali

একবিপ্র পড়ে প্রভুর চরণ ধরিয়া ।
প্রভু-সঙ্গে নৃত্য করে প্রেমাবিষ্ট হঞা ॥ ১৫৮ ॥

Text

eka-vipra paḍe prabhura caraṇa dhariyā
prabhu-saṅge nṛtya kare premāviṣṭa hañā

Synonyms

eka-vipra — one brāhmaṇa; paḍe — falls down; prabhura — of Śrī Caitanya Mahāprabhu; caraṇa dhariyā — catching the lotus feet; prabhu-saṅge — with Śrī Caitanya Mahāprabhu; nṛtya kare — he dances; prema-āviṣṭa hañā — being absorbed in ecstatic love.

Translation

One brāhmaṇa fell at the lotus feet of Śrī Caitanya Mahāprabhu and then began to dance with Him in ecstatic love.