Skip to main content

CC Madhya 16.97

Bengali

উড়িয়া-ভক্তগণে প্রভু যত্নে নিবারিলা ।
নিজগণ-সঙ্গে প্রভু ‘ভবানীপুর’ আইলা ॥ ৯৭ ॥

Text

uḍiyā-bhakta-gaṇe prabhu yatne nivārilā
nija-gaṇa-saṅge prabhu ‘bhavānīpura’ āilā

Synonyms

uḍiyā-bhakta-gaṇe — the devotees of Orissa; prabhu — Śrī Caitanya Mahāprabhu; yatne — with great care; nivārilā — stopped; nija-gaṇa-saṅge — with His personal associates; prabhu — Śrī Caitanya Mahāprabhu; bhavānīpura āilā — came to Bhavānīpura.

Translation

With great care Caitanya Mahāprabhu forbade the Orissan devotees to follow Him. Then, accompanied by His personal associates, He first went to Bhavānīpura.

Purport

One goes through Bhavānīpura before reaching a well-known place named Jānkādei-pura, or Jānakīdevī-pura.