Skip to main content

CC Madhya 16.94

Bengali

আনন্দে মহাপ্রভু বর্ষা কৈল সমাধান ।
বিজয়া-দশমী-দিনে করিল পয়ান ॥ ৯৪ ॥

Text

ānande mahāprabhu varṣā kaila samādhāna
vijayā-daśamī-dine karila payāna

Synonyms

ānande — in great pleasure; mahāprabhu — Śrī Caitanya Mahāprabhu; varṣā — the rainy season; kaila samādhāna — passed; vijayā-daśamī-dine — on Vijayā-daśamī, the day when the victory was won by Lord Rāmacandra; karila payāna — He departed.

Translation

Śrī Caitanya Mahāprabhu was very pleased to thus receive their permission. He waited until the rainy season passed, and when the day of Vijayā-daśamī arrived, He departed for Vṛndāvana.