Skip to main content

CC Madhya 16.7

Bengali

রামানন্দ, সার্বভৌম, দুইজনা-স্থানে ।
তবে যুক্তি করে প্রভু — ‘যাব বৃন্দাবনে’ ॥ ৭ ॥

Text

rāmānanda, sārvabhauma, dui-janā-sthāne
tabe yukti kare prabhu — ‘yāba vṛndāvane’

Synonyms

rāmānanda — Rāmānanda; sārvabhauma — Sārvabhauma; dui-janā-sthāne — before the two persons; tabe — then; yukti kare — consulted; prabhu — Śrī Caitanya Mahāprabhu; yāba vṛndāvane — I shall go to Vṛndāvana.

Translation

After this, Śrī Caitanya Mahāprabhu Himself consulted Rāmānanda Rāya and Sārvabhauma Bhaṭṭācārya, saying, “I shall go to Vṛndāvana.”