Skip to main content

CC Madhya 16.231

Bengali

এবে যদি মহাপ্রভু ‘শান্তিপুর’ আইলা ।
শুনিয়া পিতারে রঘুনাথ নিবেদিলা ॥ ২৩১ ॥

Text

ebe yadi mahāprabhu ‘śāntipura’ āilā
śuniyā pitāre raghunātha nivedilā

Synonyms

ebe — now; yadi — when; mahāprabhu — Śrī Caitanya Mahāprabhu; śāntipura — to Śāntipura; āilā — came; śuniyā — hearing; pitāre — unto his father; raghunātha — Raghunātha dāsa; nivedilā — submitted.

Translation

When Raghunātha dāsa learned that Śrī Caitanya Mahāprabhu had arrived at Śāntipura, he submitted a request to his father.