Skip to main content

CC Madhya 16.125

Bengali

স্বগণ-সহিতে প্রভু প্রসাদ অঙ্গীকরি’ ।
উঠিয়া চলিলা প্রভু বলি’ ‘হরি’ ‘হরি’ ॥ ১২৫ ॥

Text

svagaṇa-sahite prabhu prasāda aṅgīkari’
uṭhiyā calilā prabhu bali’ ‘hari’ ‘hari’

Synonyms

sva-gaṇa-sahite — with His personal associates; prabhu — Śrī Caitanya Mahāprabhu; prasāda — the remnants of food; aṅgīkari’ — accepting; uṭhiyā — standing up; calilā — started; prabhu — Śrī Caitanya Mahāprabhu; bali’ — uttering; hari hari — Hari, Hari.

Translation

After accepting the prasādam, Śrī Caitanya Mahāprabhu stood up and started to go, chanting the holy names, “Hari! Hari!”