Skip to main content

CC Madhya 15.229

Bengali

অন্নের সৌরভ্য, বর্ণ — অতি মনোরম ।
রাধাকৃষ্ণ সাক্ষাৎ ইহাঁ করিয়াছেন ভোজন ॥ ২২৯ ॥

Text

annera saurabhya, varṇa — ati manorama
rādhā-kṛṣṇa sākṣāt ihāṅ kariyāchena bhojana

Synonyms

annera saurabhya — the fragrance of the cooked rice; varṇa — color; ati manorama — very attractive; rādhā-kṛṣṇa — Lord Kṛṣṇa and Rādhārāṇī; sākṣāt — directly; ihāṅ — all this; kariyāchena bhojana — have eaten.

Translation

“The color of the rice is so attractive and its aroma so good that it appears Rādhā and Kṛṣṇa have directly taken it.