Skip to main content

CC Madhya 12.70

Bengali

আচার্যাদি ভক্ত করে প্রভুরে নিমন্ত্রণ ।
তাহাঁ তাহাঁ ভিক্ষা করে লঞা ভক্তগণ ॥ ৭০ ॥

Text

ācāryādi bhakta kare prabhure nimantraṇa
tāhāṅ tāhāṅ bhikṣā kare lañā bhakta-gaṇa

Synonyms

ācārya-ādi — headed by Advaita Ācārya; bhakta — devotees; kare — do; prabhure — unto Śrī Caitanya Mahāprabhu; nimantraṇa — invitation; tāhāṅ tāhāṅ — here and there; bhikṣā kare — takes His lunch; lañā — taking; bhakta-gaṇa — all the devotees.

Translation

Some of the prominent devotees like Advaita Ācārya used to invite Śrī Caitanya Mahāprabhu to take His meals at their homes. The Lord accepted such invitations accompanied by His devotees.