Skip to main content

CC Madhya 12.219

Bengali

দর্শন-আনন্দে প্রভু সব পাসরিলা ।
ভক্তগণ মধ্যাহ্ন করিতে প্রভুরে লঞা গেলা ॥ ২১৯ ॥

Text

darśana-ānande prabhu saba pāsarilā
bhakta-gaṇa madhyāhna karite prabhure lañā gelā

Synonyms

darśana-ānande — because of pleasure due to seeing the face of the Lord; prabhu — Śrī Caitanya Mahāprabhu; saba — everything; pāsarilā — forgot; bhakta-gaṇa — the devotees; madhyāhna — noontime lunch; karite — to accept; prabhure — Śrī Caitanya Mahāprabhu; lañā gelā — took.

Translation

Feeling such great pleasure upon seeing the face of Lord Jagannātha, Śrī Caitanya Mahāprabhu forgot everything. The devotees, however, took Him to His lunch at noontime.