Skip to main content

CC Madhya 11.83

Bengali

আচার্য কহে, — ইঁহার নাম অদ্বৈত আচার্য ।
মহাপ্রভুর মান্যপাত্র, সর্ব-শিরোধার্য ॥ ৮৩ ॥

Text

ācārya kahe, — iṅhāra nāma advaita ācārya
mahāprabhura mānya-pātra, sarva-śirodhārya

Synonyms

ācārya kahe — Gopīnātha Ācārya said; iṅhāra nāma — His name; advaita ācārya — Advaita Ācārya; mahāprabhura — of Śrī Caitanya Mahāprabhu; mānya-pātra — honorable; sarva-śirodhārya — the topmost devotee.

Translation

Gopīnātha Ācārya replied, “His name is Advaita Ācārya. He is honored even by Śrī Caitanya Mahāprabhu, and He is therefore the topmost devotee.