Skip to main content

CC Madhya 11.238

Bengali

কীর্তন-সমাপ্ত্যে প্রভু দেখি’ পুষ্পাঞ্জলি ।
সর্ব বৈষ্ণব লঞা প্রভু আইলা বাসা চলি’ ॥ ২৩৮ ॥

Text

kīrtana-samāptye prabhu dekhi’ puṣpāñjali
sarva vaiṣṇava lañā prabhu āilā vāsā cali’

Synonyms

kīrtana-samāptye — at the end of the performance of kīrtana; prabhu — Śrī Caitanya Mahāprabhu; dekhi’ — after seeing; puṣpāñjali — offering flowers to the Lord Jagannātha Deity; sarva vaiṣṇava — all the devotees; lañā — accompanying; prabhu — Śrī Caitanya Mahāprabhu; āilā — returned; vāsā — to His residence; cali’ — going.

Translation

After the saṅkīrtana ended, Śrī Caitanya Mahāprabhu watched the offering of flowers to the Lord Jagannātha Deity. Then He and all the Vaiṣṇavas returned to His residence.