Skip to main content

CC Madhya 10.94

Bengali

প্রভুর এক ভক্ত — ‘দ্বিজ কমলাকান্ত’ নাম ।
তাঁরে লঞা নীলাচলে করিলা প্রয়াণ ॥ ৯৪ ॥

Text

prabhura eka bhakta — ‘dvija kamalākānta’ nāma
tāṅre lañā nīlācale karilā prayāṇa

Synonyms

prabhura — of Śrī Caitanya Mahāprabhu; eka bhakta — one devotee; dvija kamalākānta — Dvija Kamalākānta; nāma — named; tāṅre — him; lañā — accepting as his companion; nīlācale — to Jagannātha Purī; karilā — did; prayāṇa — departure.

Translation

There was a devotee of Śrī Caitanya Mahāprabhu’s named Dvija Kamalākānta, whom Paramānanda Purī took with him to Jagannātha Purī.