Skip to main content

CC Madhya 10.183

Bengali

এত বলি’ ভারতীরে লঞা নিজ-বাসা আইলা ।
ভারতী-গোসাঞি প্রভুর নিকটে রহিলা ॥ ১৮৩ ॥

Text

eta bali’ bhāratīre lañā nija-vāsā āilā
bhāratī-gosāñi prabhura nikaṭe rahilā

Synonyms

eta bali’ — saying this; bhāratīre — Brahmānanda Bhāratī; lañā — taking with Him; nija-vāsā āilā — returned to His own residence; bhāratī-gosāñi — Brahmānanda Bhāratī; prabhura nikaṭe — in the shelter of Śrī Caitanya Mahāprabhu; rahilā — remained.

Translation

After saying this, Śrī Caitanya Mahāprabhu took Brahmānanda Bhāratī with Him to His residence. From that time on, Brahmānanda Bhāratī remained with Śrī Caitanya Mahāprabhu.