Skip to main content

CC Madhya 1.28

Bengali

যদ্যপি আপনি হয়ে প্রভু বলরাম ।
তথাপি চৈতন্যের করে দাস-অভিমান ॥ ২৮ ॥

Text

yadyapi āpani haye prabhu balarāma
tathāpi caitanyera kare dāsa-abhimāna

Synonyms

yadyapi — although; āpani — personally; haye — is; prabhu — Lord; balarāma — Balarāma; tathāpi — still; caitanyera — of Lord Śrī Caitanya Mahāprabhu; kare — accepts; dāsa-abhimāna — conception as the eternal servant.

Translation

Although Nityānanda Prabhu is none other than Balarāma Himself, He nonetheless always thinks of Himself as the eternal servant of Lord Śrī Caitanya Mahāprabhu.