Skip to main content

CC Antya 7.82

Text

prabhu kahe, — “bhāgavatārtha bujhite nā pāri
bhāgavatārtha śunite āmi nahi adhikārī

Synonyms

prabhu kahe — Śrī Caitanya Mahāprabhu replied; bhāgavata-artha — the meaning of Śrīmad-Bhāgavatam; bujhite pāri — I cannot understand; bhāgavata-artha — the purport of Śrīmad-Bhāgavatam; śunite — to hear; āmi nahi adhikārī — I am not the proper person.

Translation

The Lord replied, “I do not understand the meaning of Śrīmad-Bhāgavatam. Indeed, I am not a suitable person to hear its meaning.