Skip to main content

CC Antya 4.116

Text

jyaiṣṭha-māse prabhu yameśvara-ṭoṭā āilā
bhakta-anurodhe tāhāṅ bhikṣā ye karilā

Synonyms

jyaiṣṭha-māse — during the month of May-June; prabhu — Śrī Caitanya Mahāprabhu; yameśvara-ṭoṭā — to the garden of Lord Śiva, Yameśvara; āilā — came; bhakta-anurodhe — on the request of the devotees; tāhāṅ — there; bhikṣā ye karilā — accepted prasādam.

Translation

In that month of May-June, Śrī Caitanya Mahāprabhu came to the garden of Yameśvara [Lord Śiva] and accepted prasādam there at the request of the devotees.