Skip to main content

CC Antya 4.107

Text

varṣāra cāri-māsa rahilā saba nija bhakta-gaṇe
sabā-saṅge prabhu milāilā sanātane

Synonyms

varṣāra cāri-māsa — the four months of the rainy season; rahilā — remained; saba — all; nija bhakta-gaṇe — the devotees of Śrī Caitanya Mahāprabhu; sabā-saṅge — with all of them; prabhu — Śrī Caitanya Mahāprabhu; milāilā — introduced; sanātane — Sanātana.

Translation

The Lord’s devotees from Bengal stayed at Jagannātha Purī during the four months of the rainy season, and Lord Śrī Caitanya Mahāprabhu introduced Sanātana Gosvāmī to them all.