Skip to main content

CC Antya 20.122

Text

raghunātha-bhaṭṭācāryera tāhāṅi milana
prabhu tāṅre kṛpā kari’ pāṭhāilā vṛndāvana

Synonyms

raghunātha-bhaṭṭācāryera — of Raghunātha Bhaṭṭa; tāhāṅi — there; milana — meeting; prabhu — Śrī Caitanya Mahāprabhu; tāṅre — to him; kṛpā kari’ — showing causeless mercy; pāṭhāilā vṛndāvana — sent to Vṛndāvana.

Translation

Also in the thirteenth chapter is an account of how Raghunātha Bhaṭṭa met Śrī Caitanya Mahāprabhu, who by His causeless mercy sent him to Vṛndāvana.