Skip to main content

CC Antya 2.54

Text

dui dina dhyāna kari’ śivānandere kahila
“pāṇihāṭi grāme āmi prabhure ānila

Synonyms

dui dina — for two days; dhyāna kari’ — after meditating; śivānandere kahila — he said to Śivānanda Sena; pāṇihāṭi grāme — to the village called Pāṇihāṭi; āmi — I; prabhure ānila — have brought Śrī Caitanya Mahāprabhu.

Translation

After meditating for two days, Nṛsiṁhānanda Brahmacārī told Śivānanda Sena, “I have already brought Śrī Caitanya Mahāprabhu to the village known as Pāṇihāṭi.