Skip to main content

CC Antya 17.4

Text

eka-dina prabhu svarūpa-rāmānanda-saṅge
ardha-rātri goṅāilā kṛṣṇa-kathā-raṅge

Synonyms

eka-dina — one day; prabhu — Śrī Caitanya Mahāprabhu; svarūpa-rāmānanda-saṅge — with Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya; ardha-rātri — half the night; goṅāilā — passed; kṛṣṇa-kathā — of discussing Kṛṣṇa’s pastimes; raṅge — in the matter.

Translation

In the company of Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya, Śrī Caitanya Mahāprabhu once passed half the night talking about the pastimes of Lord Kṛṣṇa.