Skip to main content

CC Antya 14.69

Text

svarūpa-gosāñi tabe ucca kariyā
prabhura kāṇe kṛṣṇa-nāma kahe bhakta-gaṇa lañā

Synonyms

svarūpa-gosāñi — Svarūpa Dāmodara Gosāñi; tabe — at that time; ucca kariyā — very loudly; prabhura kāṇe — in the ear of Śrī Caitanya Mahāprabhu; kṛṣṇa-nāma — the holy name of Lord Kṛṣṇa; kahe — began to chant; bhakta-gaṇa lañā — with all the other devotees.

Translation

When they saw this, Svarūpa Dāmodara Gosvāmī and all the other devotees began to chant the holy name of Kṛṣṇa very loudly into Śrī Caitanya Mahāprabhu’s ear.