Skip to main content

CC Antya 14.59

Text

saba rātri mahāprabhu kare jāgaraṇa
ucca kari’ kahe kṛṣṇa-nāma-saṅkīrtana

Synonyms

saba rātri — all night; mahāprabhu — Śrī Caitanya Mahāprabhu; kare — does; jāgaraṇa — remaining without sleep; ucca kari’ — very loudly; kahe kṛṣṇa-nāma-saṅkīrtana — chants the holy name of Kṛṣṇa.

Translation

Śrī Caitanya Mahāprabhu remained awake throughout the entire night, chanting the Hare Kṛṣṇa mantra very loudly.