Skip to main content

CC Antya 12.89

Text

jagadānande pāñā mātā ānandita mane
teṅho prabhura kathā kahe, śune rātri-dine

Synonyms

jagadānande — Jagadānanda; pāñā — getting; mātā — Śacīmātā; ānandita mane — in great satisfaction; teṅho — he; prabhura kathā — the pastimes of Śrī Caitanya Mahāprabhu; kahe — speaks; śune — listens; rātri-dine — day and night.

Translation

Jagadānanda’s coming pleased mother Śacī very much. As he talked of Lord Caitanya Mahāprabhu, she listened day and night.